Original

काम्या शारद्वती चैव ननृतुस्तत्र संघशः ।मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥ ५३ ॥

Segmented

काम्या शारद्वती च एव ननृतुः तत्र संघशः मेनका सहजन्या च पर्णिका पुञ्जिकस्थला

Analysis

Word Lemma Parse
काम्या काम्या pos=n,g=f,c=1,n=s
शारद्वती शारद्वती pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ननृतुः नृत् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
संघशः संघशस् pos=i
मेनका मेनका pos=n,g=f,c=1,n=s
सहजन्या सहजन्यी pos=n,g=f,c=1,n=s
pos=i
पर्णिका पर्णिका pos=n,g=f,c=1,n=s
पुञ्जिकस्थला पुञ्जिकस्थला pos=n,g=f,c=1,n=s