Original

समृद्धयशसं कुन्ती सुषाव समये सुतम् ।जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥ ५ ॥

Segmented

समृद्ध-यशसम् कुन्ती सुषाव समये सुतम् जात-मात्रे सुते तस्मिन् वाग् उवाच अशरीरिन्

Analysis

Word Lemma Parse
समृद्ध समृध् pos=va,comp=y,f=part
यशसम् यशस् pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
सुषाव सू pos=v,p=3,n=s,l=lit
समये समय pos=n,g=m,c=7,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s