Original

ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः ।विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥ ४७ ॥

Segmented

ब्रह्मचारी बहु-गुणः सुपर्णः च इति विश्रुतः विश्वावसुः भुमन्युः च सुचन्द्रो दशमः तथा

Analysis

Word Lemma Parse
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
विश्वावसुः विश्वावसु pos=n,g=m,c=1,n=s
भुमन्युः भुमन्यु pos=n,g=m,c=1,n=s
pos=i
सुचन्द्रो सुचन्द्र pos=n,g=m,c=1,n=s
दशमः दशम pos=a,g=m,c=1,n=s
तथा तथा pos=i