Original

कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः ।सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥ ४६ ॥

Segmented

कलिः पञ्चदशः च अत्र नारदः च एव षोडशः बृहद्वा करालः च महा-यशाः

Analysis

Word Lemma Parse
कलिः कलि pos=n,g=m,c=1,n=s
पञ्चदशः पञ्चदश pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
नारदः नारद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
षोडशः षोडश pos=a,g=m,c=1,n=s
बृहद्वा बृहक pos=n,g=m,c=1,n=s
करालः कराल pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s