Original

मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥ ४२ ॥

Segmented

मरीचिः अङ्गिराः च एव पुलस्त्यः पुलहः क्रतुः दक्षः प्रजापतिः च एव गन्धर्व-अप्सरसः तथा

Analysis

Word Lemma Parse
मरीचिः मरीचि pos=n,g=m,c=1,n=s
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पुलस्त्यः पुलस्त्य pos=n,g=m,c=1,n=s
पुलहः पुलह pos=n,g=m,c=1,n=s
क्रतुः क्रतु pos=n,g=m,c=1,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i