Original

भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ॥ ४१ ॥

Segmented

भरद्वाजः कश्यपो गौतमः च विश्वामित्रो जमदग्निः वसिष्ठः यः च उदितः भास्करे ऽभूत् प्रनष्टे सो अपि अत्र अत्रिः भगवान् आजगाम

Analysis

Word Lemma Parse
भरद्वाजः भरद्वाज pos=n,g=m,c=1,n=s
कश्यपो कश्यप pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
प्रनष्टे प्रणश् pos=va,g=m,c=7,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
अत्रिः अत्रि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit