Original

काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा ।प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥ ४० ॥

Segmented

काद्रवेया वैनतेया गन्धर्व-अप्सरसः तथा प्रजानाम् पतयः सर्वे सप्त च एव महा-ऋषयः

Analysis

Word Lemma Parse
काद्रवेया काद्रवेय pos=n,g=m,c=1,n=p
वैनतेया वैनतेय pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
तथा तथा pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p