Original

ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे ।दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥ ४ ॥

Segmented

ऐन्द्रे चन्द्र-समायुक्ते मुहूर्ते ऽभिजिते ऽष्टमे दिवा मध्य-गते सूर्ये तिथौ पुण्ये ऽभिपूजिते

Analysis

Word Lemma Parse
ऐन्द्रे ऐन्द्र pos=n,g=n,c=7,n=s
चन्द्र चन्द्र pos=n,comp=y
समायुक्ते समायुज् pos=va,g=n,c=7,n=s,f=part
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
ऽभिजिते अभिजित pos=n,g=m,c=7,n=s
ऽष्टमे अष्टम pos=a,g=m,c=7,n=s
दिवा दिवा pos=i
मध्य मध्य pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
तिथौ तिथि pos=n,g=m,c=7,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
ऽभिपूजिते अभिपूजय् pos=va,g=m,c=7,n=s,f=part