Original

उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः ।समवेत्य च देवानां गणाः पार्थमपूजयन् ॥ ३९ ॥

Segmented

उदतिष्ठन् महा-घोषः पुष्प-वृष्टिभिः आवृतः समवेत्य च देवानाम् गणाः पार्थम् अपूजयन्

Analysis

Word Lemma Parse
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
समवेत्य समवे pos=vi
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan