Original

तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् ।आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥ ३८ ॥

Segmented

तथा देवऋषीणाम् च स इन्द्राणाम् च दिवौकसाम् आकाशे दुन्दुभीनाम् च बभूव तुमुलः स्वनः

Analysis

Word Lemma Parse
तथा तथा pos=i
देवऋषीणाम् देवऋषि pos=n,g=m,c=6,n=p
pos=i
pos=i
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
आकाशे आकाश pos=n,g=n,c=7,n=s
दुन्दुभीनाम् दुन्दुभि pos=n,g=m,c=6,n=p
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
स्वनः स्वन pos=n,g=m,c=1,n=s