Original

वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् ।बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥ ३७ ॥

Segmented

वाचम् उच्चारिताम् उच्चैस् ताम् निशम्य तपस्विनाम् बभूव परमो हर्षः शतशृङ्ग-निवासिनाम्

Analysis

Word Lemma Parse
वाचम् वाच् pos=n,g=f,c=2,n=s
उच्चारिताम् उच्चारय् pos=va,g=f,c=2,n=s,f=part
उच्चैस् उच्चैस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
निशम्य निशामय् pos=vi
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
परमो परम pos=a,g=m,c=1,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
शतशृङ्ग शतशृङ्ग pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p