Original

एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके ।उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥ ३६ ॥

Segmented

एताम् अत्यद्भुताम् वाचम् कुन्ती-पुत्रस्य सूतके उक्तवान् वायुः आकाशे कुन्ती शुश्राव च अस्य ताम्

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
अत्यद्भुताम् अत्यद्भुत pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सूतके सूतक pos=n,g=n,c=7,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s