Original

तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति ।विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥ ३५ ॥

Segmented

तथा दिव्यानि च अस्त्राणि निखिलानि आहरिष्यति विप्रनष्टाम् श्रियम् च अयम् आहर्ता पुरुष-ऋषभः

Analysis

Word Lemma Parse
तथा तथा pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
निखिलानि निखिल pos=a,g=n,c=2,n=p
आहरिष्यति आहृ pos=v,p=3,n=s,l=lrt
विप्रनष्टाम् विप्रणश् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
आहर्ता आहृ pos=v,p=3,n=s,l=lrt
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s