Original

जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः ।एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥ ३४ ॥

Segmented

एष वीर्यवताम् श्रेष्ठो भविष्यति अपराजितः जामदग्न्य-समः कुन्ति विष्णु-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वीर्यवताम् वीर्यवत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अपराजितः अपराजित pos=a,g=m,c=1,n=s
जामदग्न्य जामदग्न्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
विष्णु विष्णु pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s