Original

एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः ।मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥ ३२ ॥

Segmented

एतस्य भुज-वीर्येण खाण्डवे हव्यवाहनः मेदसा सर्व-भूतानाम् तृप्तिम् यास्यति वै पराम्

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
भुज भुज pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
हव्यवाहनः हव्यवाहन pos=n,g=m,c=1,n=s
मेदसा मेदस् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
वै वै pos=i
पराम् पर pos=n,g=f,c=2,n=s