Original

एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः ।चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥ ३१ ॥

Segmented

एष मद्रान् वशे कृत्वा कुरून् च सह केकयैः चेदि-काशि-करूषान् च कुरु-लक्ष्म

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मद्रान् मद्र pos=n,g=m,c=2,n=p
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
कुरून् कुरु pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
केकयैः केकय pos=n,g=m,c=3,n=p
चेदि चेदि pos=n,comp=y
काशि काशि pos=n,comp=y
करूषान् करूष pos=n,g=m,c=2,n=p
pos=i
कुरु कुरु pos=n,comp=y
लक्ष्म लक्ष्मन् pos=n,g=n,c=2,n=s