Original

अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता ।तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥ ३० ॥

Segmented

अदित्या विष्णुना प्रीतिः यथा अभूत् अभिवर्धिता तथा विष्णु-समः प्रीतिम् वर्धयिष्यति ते ऽर्जुनः

Analysis

Word Lemma Parse
अदित्या अदिति pos=n,g=f,c=6,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
यथा यथा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
अभिवर्धिता अभिवर्धय् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
विष्णु विष्णु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
वर्धयिष्यति वर्धय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s