Original

संगम्य सा तु धर्मेण योगमूर्तिधरेण वै ।लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥ ३ ॥

Segmented

संगम्य सा तु धर्मेण योगमूर्तिधरेण वै लेभे पुत्रम् वरारोहा सर्व-प्राण-भृताम् वरम्

Analysis

Word Lemma Parse
संगम्य संगम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
योगमूर्तिधरेण योगमूर्तिधर pos=n,g=m,c=3,n=s
वै वै pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
वरारोहा वरारोह pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राण प्राण pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s