Original

कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः ।एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥ २९ ॥

Segmented

कार्तवीर्य-समः कुन्ति शिबि-तुल्य-पराक्रमः एष शक्र इव अजेयः यशः ते प्रथयिष्यति

Analysis

Word Lemma Parse
कार्तवीर्य कार्तवीर्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
कुन्ति कुन्ती pos=n,g=f,c=8,n=s
शिबि शिबि pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
अजेयः अजेय pos=a,g=m,c=1,n=s
यशः यशस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रथयिष्यति प्रथय् pos=v,p=3,n=s,l=lrt