Original

जातमात्रे कुमारे तु वागुवाचाशरीरिणी ।महागम्भीरनिर्घोषा नभो नादयती तदा ॥ २८ ॥

Segmented

जात-मात्रे कुमारे तु वाग् उवाच अशरीरिन् महा-गम्भीर-निर्घोषा नभो नादयती तदा

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
कुमारे कुमार pos=n,g=m,c=7,n=s
तु तु pos=i
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
गम्भीर गम्भीर pos=a,comp=y
निर्घोषा निर्घोष pos=n,g=f,c=1,n=s
नभो नभस् pos=n,g=n,c=2,n=s
नादयती नादय् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i