Original

पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ।लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥ २६ ॥

Segmented

पुत्रम् जनय सुश्रोणि धाम क्षत्रिय-तेजसाम् लब्धः प्रसादो देव-इन्द्रात् तम् आह्वय शुचि-स्मिते

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनय जनय् pos=v,p=2,n=s,l=lot
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
धाम धामन् pos=n,g=n,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
इन्द्रात् इन्द्र pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
आह्वय आह्वा pos=v,p=2,n=s,l=lot
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s