Original

इत्युक्तः कौरवो राजा वासवेन महात्मना ।उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥ २४ ॥

Segmented

इति उक्तवान् कौरवो राजा वासवेन महात्मना उवाच कुन्तीम् धर्म-आत्मा देव-राज-वचः स्मरन्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कौरवो कौरव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वासवेन वासव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
राज राजन् pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part