Original

देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् ।सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥ २३ ॥

Segmented

देवानाम् ब्राह्मणानाम् च सुहृदाम् च अर्थ-साधकम् सुतम् ते ऽग्र्यम् प्रदास्यामि सर्व-अमित्र-विनाशनम्

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
अर्थ अर्थ pos=n,comp=y
साधकम् साधक pos=a,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
सर्व सर्व pos=n,comp=y
अमित्र अमित्र pos=n,comp=y
विनाशनम् विनाशन pos=a,g=m,c=2,n=s