Original

तं तु कालेन महता वासवः प्रत्यभाषत ।पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥ २२ ॥

Segmented

तम् तु कालेन महता वासवः प्रत्यभाषत पुत्रम् तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वासवः वासव pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part