Original

आत्मना च महाबाहुरेकपादस्थितोऽभवत् ।उग्रं स तप आतस्थे परमेण समाधिना ॥ २० ॥

Segmented

आत्मना च महा-बाहुः एक-पाद-स्थितः ऽभवत् उग्रम् स तप आतस्थे परमेण समाधिना

Analysis

Word Lemma Parse
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
पाद पाद pos=n,comp=y
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
उग्रम् उग्र pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तप तपस् pos=n,g=n,c=2,n=s
आतस्थे आस्था pos=v,p=3,n=s,l=lit
परमेण परम pos=a,g=m,c=3,n=s
समाधिना समाधि pos=n,g=m,c=3,n=s