Original

ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः ।दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥ १९ ॥

Segmented

ततः पाण्डुः महा-तेजाः मन्त्रयित्वा महा-ऋषिभिः दिदेश कुन्त्याः कौरव्यो व्रतम् सांवत्सरम् शुभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मन्त्रयित्वा मन्त्रय् pos=vi
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
दिदेश दिश् pos=v,p=3,n=s,l=lit
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
सांवत्सरम् सांवत्सर pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s