Original

तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् ।यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ।कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥ १८ ॥

Segmented

तम् तोषयित्वा तपसा पुत्रम् लप्स्ये महा-बलम् यम् दास्यति स मे पुत्रम् स वरीयान् भविष्यति कर्मणा मनसा वाचा तस्मात् तप्स्ये महत् तपः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तोषयित्वा तोषय् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लप्स्ये लभ् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वरीयान् वरीयस् pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तप्स्ये तप् pos=v,p=1,n=s,l=lrt
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s