Original

दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः ।तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥ १६ ॥

Segmented

दैवे पुरुषकारे च लोको ऽयम् हि प्रतिष्ठितः तत्र दैवम् तु विधिना काल-युक्तेन लभ्यते

Analysis

Word Lemma Parse
दैवे दैव pos=n,g=n,c=7,n=s
पुरुषकारे पुरुषकार pos=n,g=m,c=7,n=s
pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
तु तु pos=i
विधिना विधि pos=n,g=m,c=3,n=s
काल काल pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
लभ्यते लभ् pos=v,p=3,n=s,l=lat