Original

जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् ।कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥ १५ ॥

Segmented

जाते वृकोदरे पाण्डुः इदम् भूयो ऽन्वचिन्तयत् कथम् नु मे वरः पुत्रो लोक-श्रेष्ठः भवेद् इति

Analysis

Word Lemma Parse
जाते जन् pos=va,g=m,c=7,n=s,f=part
वृकोदरे वृकोदर pos=n,g=m,c=7,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भूयो भूयस् pos=i
ऽन्वचिन्तयत् अनुचिन्तय् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
वरः वर pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i