Original

यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम ।दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥ १४ ॥

Segmented

यस्मिन्न् अहनि भीमः तु जज्ञे भरत-सत्तम दुर्योधनो ऽपि तत्र एव प्रजज्ञे वसुधा-अधिपैः

Analysis

Word Lemma Parse
यस्मिन्न् यद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तत्र तत्र pos=i
एव एव pos=i
प्रजज्ञे प्रजन् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s