Original

ततः स वज्रसंघातः कुमारोऽभ्यपतद्गिरौ ।पतता तेन शतधा शिला गात्रैर्विचूर्णिता ।तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥ १३ ॥

Segmented

ततः स वज्र-संघातः कुमारो ऽभ्यपतद् गिरौ पतता तेन शतधा शिला गात्रैः विचूर्णिता ताम् शिलाम् चूर्णिताम् दृष्ट्वा पाण्डुः विस्मयम् आगमत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
संघातः संघात pos=n,g=m,c=1,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
ऽभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
गिरौ गिरि pos=n,g=m,c=7,n=s
पतता पत् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
शतधा शतधा pos=i
शिला शिला pos=n,g=f,c=1,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
विचूर्णिता विचूर्णय् pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
चूर्णिताम् चूर्णय् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun