Original

कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल ।नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥ १२ ॥

Segmented

कुन्ती व्याघ्र-भय-उद्विग्ना सहसा उत्पतिता किल न अन्वबुध्यत संसुप्तम् उत्सङ्गे स्वे वृकोदरम्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
व्याघ्र व्याघ्र pos=n,comp=y
भय भय pos=n,comp=y
उद्विग्ना उद्विज् pos=va,g=f,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
उत्पतिता उत्पत् pos=va,g=f,c=1,n=s,f=part
किल किल pos=i
pos=i
अन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan
संसुप्तम् संस्वप् pos=va,g=m,c=2,n=s,f=part
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s