Original

इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे ।यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ ११ ॥

Segmented

इदम् अत्यद्भुतम् च आसीत् जात-मात्रे वृकोदरे यद् अङ्कात् पतितो मातुः शिलाम् गात्रैः अचूर्णयत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अत्यद्भुतम् अत्यद्भुत pos=a,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
वृकोदरे वृकोदर pos=n,g=m,c=7,n=s
यद् यत् pos=i
अङ्कात् अङ्क pos=n,g=m,c=5,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
अचूर्णयत् चूर्णय् pos=v,p=3,n=s,l=lan