Original

तमप्यतिबलं जातं वागभ्यवददच्युतम् ।सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥ १० ॥

Segmented

तम् अपि अतिबलम् जातम् वाग् अभ्यवदद् अच्युतम् सर्वेषाम् बलिनाम् श्रेष्ठो जातो ऽयम् इति भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अतिबलम् अतिबल pos=a,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
वाग् वाच् pos=n,g=f,c=1,n=s
अभ्यवदद् अभिवद् pos=v,p=3,n=s,l=lan
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s