Original

बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ।श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥ ९ ॥

Segmented

बभूव उद्दालकः नाम महा-ऋषिः इति नः श्रुतम् श्वेतकेतुः इति ख्यातः पुत्रः तस्य अभवत् मुनिः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
उद्दालकः उद्दालक pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s