Original

अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ।स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥ ८ ॥

Segmented

अस्मिन् तु लोके नचिरान् मर्यादा इयम् शुचि-स्मिते स्थापिता येन यस्मात् च तन् मे विस्तरतः शृणु

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
तु तु pos=i
लोके लोक pos=n,g=m,c=7,n=s
नचिरान् नचिर pos=a,g=n,c=5,n=s
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
स्थापिता स्थापय् pos=va,g=f,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
pos=i
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विस्तरतः विस्तर pos=n,g=m,c=5,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot