Original

उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते ।स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ ७ ॥

Segmented

उत्तरेषु च रम्भोरु कुरुषु अद्य अपि वर्तते स्त्रीणाम् अनुग्रह-करः स हि धर्मः सनातनः

Analysis

Word Lemma Parse
उत्तरेषु उत्तर pos=a,g=m,c=7,n=p
pos=i
रम्भोरु रम्भोरु pos=a,g=f,c=8,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
अद्य अद्य pos=i
अपि अपि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अनुग्रह अनुग्रह pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s