Original

तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः ।अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ।पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥ ६ ॥

Segmented

तम् च एव धर्मम् पौराणम् तिर्यग्योनि-गताः प्रजाः अद्य अपि अनुविधीयन्ते काम-द्वेष-विवर्जिताः पुराण-दृष्टः धर्मो ऽयम् पूज्यते च महा-ऋषिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
पौराणम् पौराण pos=a,g=m,c=2,n=s
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गताः गम् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अद्य अद्य pos=i
अपि अपि pos=i
अनुविधीयन्ते अनुविधा pos=v,p=3,n=p,l=lat
काम काम pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
विवर्जिताः विवर्जय् pos=va,g=f,c=1,n=p,f=part
पुराण पुराण pos=a,comp=y
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p