Original

वैशंपायन उवाच ।सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना ।अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥ ४३ ॥

Segmented

वैशंपायन उवाच सा तथा उक्ता तथा इति उक्त्वा तेन भर्त्रा वर-अङ्गना अभिवाद्य अभ्यनुज्ञाता प्रदक्षिणम् अवर्तत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
अभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=f,c=1,n=s,f=part
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan