Original

तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते ।उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥ ४२ ॥

Segmented

तस्माद् धर्मम् पुरस्कृत्य नियता त्वम् शुचि-स्मिते उपचार-अभिचाराभ्याम् धर्मम् आराधयस्व वै

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
नियता नियम् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
उपचार उपचार pos=n,comp=y
अभिचाराभ्याम् अभिचार pos=n,g=m,c=3,n=d
धर्मम् धर्म pos=n,g=m,c=2,n=s
आराधयस्व आराधय् pos=v,p=2,n=s,l=lot
वै वै pos=i