Original

अधर्मेण न नो धर्मः संयुज्येत कथंचन ।लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥ ४० ॥

Segmented

अधर्मेण न नो धर्मः संयुज्येत कथंचन लोकः च अयम् वर-आरोहे धर्मो ऽयम् इति मंस्यते

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
pos=i
नो मद् pos=n,g=,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
संयुज्येत संयुज् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i
लोकः लोक pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वर वर pos=a,comp=y
आरोहे आरोह pos=n,g=f,c=8,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मंस्यते मन् pos=v,p=3,n=s,l=lrt