Original

पाण्डुरुवाच ।अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि ।धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥ ३९ ॥

Segmented

पाण्डुः उवाच अद्य एव त्वम् वर-आरोहे प्रयतस्व यथाविधि धर्मम् आवाहय शुभे स हि देवेषु पुण्य-भाज्

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्य अद्य pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वर वर pos=a,comp=y
आरोहे आरोह pos=n,g=f,c=8,n=s
प्रयतस्व प्रयत् pos=v,p=2,n=s,l=lot
यथाविधि यथाविधि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आवाहय आवाहय् pos=v,p=2,n=s,l=lot
शुभे शुभ pos=a,g=f,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देवेषु देव pos=n,g=m,c=7,n=p
पुण्य पुण्य pos=a,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s