Original

आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर ।त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥ ३८ ॥

Segmented

आवाहयामि कम् देवम् ब्रूहि तत्त्व-विदाम् वर त्वत्तो अनुज्ञा-प्रतीक्षाम् माम् विद्धि अस्मिन् कर्मणि स्थिताम्

Analysis

Word Lemma Parse
आवाहयामि आवाहय् pos=v,p=1,n=s,l=lat
कम् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तत्त्व तत्त्व pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
अनुज्ञा अनुज्ञा pos=n,comp=y
प्रतीक्षाम् प्रतीक्ष pos=a,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part