Original

अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ।तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥ ३७ ॥

Segmented

अनुज्ञाता त्वया देवम् आह्वयेयम् अहम् नृप तेन मन्त्रेण राजर्षे यथा स्यान् नौ प्रजा विभो

Analysis

Word Lemma Parse
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
देवम् देव pos=n,g=m,c=2,n=s
आह्वयेयम् आह्वा pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
यथा यथा pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
नौ मद् pos=n,g=,c=6,n=d
प्रजा प्रजा pos=n,g=f,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s