Original

इत्युक्ताहं तदा तेन पितृवेश्मनि भारत ।ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥ ३६ ॥

Segmented

इति उक्ता अहम् तदा तेन पितृ-वेश्मनि भारत ब्राह्मणेन वचः तथ्यम् तस्य कालो ऽयम् आगतः

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
पितृ पितृ pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part