Original

पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने ।उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥ ३२ ॥

Segmented

पितृ-वेश्मनि अहम् बाला नियुक्ता अतिथि-पूजने उग्रम् पर्यचरम् तत्र ब्राह्मणम् संशित-व्रतम्

Analysis

Word Lemma Parse
पितृ पितृ pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
बाला बाल pos=a,g=f,c=1,n=s
नियुक्ता नियुज् pos=va,g=f,c=1,n=s,f=part
अतिथि अतिथि pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
पर्यचरम् परिचर् pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s