Original

एवमुक्ता ततः कुन्ती पाण्डुं परपुरंजयम् ।प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥ ३१ ॥

Segmented

एवम् उक्ता ततः कुन्ती पाण्डुम् पर-पुरंजयम् प्रति उवाच वर-आरोहा भर्तुः प्रिय-हिते रता

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
पुरंजयम् पुरंजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रता रम् pos=va,g=f,c=1,n=s,f=part