Original

तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे ।प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥ २९ ॥

Segmented

तथा रक्त-अङ्गुलि-तलः पद्म-पत्त्र-निभः शुभे प्रसाद-अर्थम् मया ते ऽयम् शिरसि अभ्युद्यतः ऽञ्जलिः

Analysis

Word Lemma Parse
तथा तथा pos=i
रक्त रक्त pos=a,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
तलः तल pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
प्रसाद प्रसाद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अभ्युद्यतः अभ्युद्यम् pos=va,g=m,c=1,n=s,f=part
ऽञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s