Original

भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा ।यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥ २७ ॥

Segmented

भर्ता भार्याम् राज-पुत्रि धर्म्यम् वा अधर्म्यम् एव वा यद् ब्रूयात् तत् तथा कार्यम् इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
वा वा pos=i
अधर्म्यम् अधर्म्य pos=a,g=n,c=2,n=s
एव एव pos=i
वा वा pos=i
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit