Original

शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ।धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥ २६ ॥

Segmented

शेषेषु अन्येषु कालेषु स्वातन्त्र्यम् स्त्री किल अर्हति धर्मम् एतम् जनाः सन्तः पुराणम् परिचक्षते

Analysis

Word Lemma Parse
शेषेषु शेष pos=n,g=m,c=7,n=p
अन्येषु अन्य pos=n,g=m,c=7,n=p
कालेषु काल pos=n,g=m,c=7,n=p
स्वातन्त्र्यम् स्वातन्त्र्य pos=n,g=n,c=2,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
किल किल pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
पुराणम् पुराण pos=a,g=m,c=2,n=s
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat